A 489-5 Svarṇākarṣaṇabhairavastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/5
Title: Svarṇākarṣaṇabhairavastotra
Dimensions: 20.4 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1160
Remarks:
Reel No. A 489-5
Inventory No.: 73690
Reel No.: A 489/5
Title Svarṇākarṣaṇabhairavakavaca
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 20.4 x 9.5 cm
Folios 3
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation svarṇā. and in the lower right-hand margin under the abbreviation kava.
Illustrations
Scribe
King
Place of Deposit NAK
Accession No. 4/1160
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
kailāsaśikharārūḍhaṃ devadevaṃ jagadguruṃ ||
praṇamya bhairavī devaṃ [[pa]]praccha sādaraṃ mudā || 1 ||
śrī bhairavy uvāca ||
svarṇākarṣaṇabhairavyaḥ kavacaṃ sūcitaṃ purā ||
kathayasva mahādeva sneho me [[ya]]di tiṣṭhati || 2 || (fol. 1v1–3)
End
śūnyāgāre devagṛhe vanamadhye nalāntare ||
śmaśāne nimnagātīre prāntare yaḥ paṭhen naraḥ || 20 ||
sarvapāpavinirmukto bhairavopi bhaved dhruvaṃ ||
tadgātraprāpyaśastrāṇi mālyāni hi bhavaṃti hi || 21 ||
deyaṃ śiṣyāya kavacaṃ bhaktiśraddhāparāya ca ||
bhaktihīnāya putrāya datvā nāśo bhaved dhruvaṃ || 22 || (fol. 3v2–6)
Colophon
iti śrīmahākālamate mahākalakṛte svarṇākarṣaṇabhairavakavakavacaṃ saṃpūrṇaṃ śubham || (fol. 3v6)
Microfilm Details
Reel No. A 489/5
Date of Filming 27-02-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 21-04-2009
Bibliography