A 489-5 Svarṇākarṣaṇabhairavastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/5
Title: Svarṇākarṣaṇabhairavastotra
Dimensions: 20.4 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1160
Remarks:


Reel No. A 489-5

Inventory No.: 73690

Reel No.: A 489/5

Title Svarṇākarṣaṇabhairavakavaca

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 20.4 x 9.5 cm

Folios 3

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation svarṇā. and in the lower right-hand margin under the abbreviation kava.

Illustrations

Scribe

King

Place of Deposit NAK

Accession No. 4/1160

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kailāsaśikharārūḍhaṃ devadevaṃ jagadguruṃ ||

praṇamya bhairavī devaṃ [[pa]]praccha sādaraṃ mudā || 1 ||

śrī bhairavy uvāca ||

svarṇākarṣaṇabhairavyaḥ kavacaṃ sūcitaṃ purā ||

kathayasva mahādeva sneho me [[ya]]di tiṣṭhati || 2 || (fol. 1v1–3)

End

śūnyāgāre devagṛhe vanamadhye nalāntare ||

śmaśāne nimnagātīre prāntare yaḥ paṭhen naraḥ || 20 ||

sarvapāpavinirmukto bhairavopi bhaved dhruvaṃ ||

tadgātraprāpyaśastrāṇi mālyāni hi bhavaṃti hi || 21 ||

deyaṃ śiṣyāya kavacaṃ bhaktiśraddhāparāya ca ||

bhaktihīnāya putrāya datvā nāśo bhaved dhruvaṃ || 22 || (fol. 3v2–6)

Colophon

iti śrīmahākālamate mahākalakṛte svarṇākarṣaṇabhairavakavakavacaṃ saṃpūrṇaṃ śubham || (fol. 3v6)

Microfilm Details

Reel No. A 489/5

Date of Filming 27-02-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 21-04-2009

Bibliography